B 157-15 Samayācāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 157/15
Title: Samayācāratantra
Dimensions: 22.5 x 5.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/245
Remarks: paṭala 5; + B 157/9=


Reel No. B 157-15 Inventory No. 59933

Title Samayācāratantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 156a, no. 5804

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 22.5 x 5.5 cm

Folios 3

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/245

Manuscript Features

Excerpts

Beginning

❖ śrīdevy uvāca ||

svamitvadīpakāruṇyāṃ jñānam ācāraṇaṃ paraṃ |

nirvvāṇaṃ jñātum icchāmi vakṣavyaṃ saparāparaṃ ||

īśvara uvāca ||

†gopraṣṭhaṣṭaṃ† varārohe nirvvāṇapada[m a]vyayaṃ

vakṣa(!) parāparaṃ tattvaṃ śrūyatām ambujānane ||

samācāraṇamārgeṇa samyagācāraṇas(!) sadā |

udbhavat(!)ti guṇāsye(!) ca tīvrājñā ca pravarttate || (fol. 1r1–4)

End

svayaṃ guruḥ svayaṃ śiṣyaḥ svayaṃ śakti[ḥ] svayaṃ śivaḥ |

svayaṃ sūkṣmā svayaṃ sthūlaḥ svayam eva parāparaḥ |

ārādhyānān tu sarvveṣāṃ maṇdale tu kṛte stati(!) |

nāriktaṃ maṇḍalaṃ ku[r]yyād yadicchet siddhir uttamāṃ ||

yadi lobhāṃ(!) kṛte mūḍha riktamaṇdalar(!) guroḥ |<ref name="ftn1">Stanza is unmetrical</ref>

†madbhusopo† bhavet tasya yoginījananindakaḥ |

dravyādīnām alābhena svadehaṃ ca nivedayet || (fol. 3v3–6)

Colophon

iti śrīdevyāmate samayācāranirvvāṇādhikāro nāma pañcamaḥ paṭalaḥ samāptaḥ || (fol. 3v7)

Microfilm Details

Reel No. B 157/15

Date of Filming 12-11-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-09-2008

Bibliography


<references/>