B 157-15 Samayācāratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 157/15
Title: Samayācāratantra
Dimensions: 22.5 x 5.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/245
Remarks: paṭala 5; + B 157/9=
Reel No. B 157-15 Inventory No. 59933
Title Samayācāratantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 156a, no. 5804
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 22.5 x 5.5 cm
Folios 3
Lines per Folio 6
Foliation figures in the middle right-hand margin of the verso.
Place of Deposit NAK
Accession No. 1/245
Manuscript Features
Excerpts
Beginning
❖ śrīdevy uvāca ||
svamitvadīpakāruṇyāṃ jñānam ācāraṇaṃ paraṃ |
nirvvāṇaṃ jñātum icchāmi vakṣavyaṃ saparāparaṃ ||
īśvara uvāca ||
†gopraṣṭhaṣṭaṃ† varārohe nirvvāṇapada[m a]vyayaṃ
vakṣa(!) parāparaṃ tattvaṃ śrūyatām ambujānane ||
samācāraṇamārgeṇa samyagācāraṇas(!) sadā |
udbhavat(!)ti guṇāsye(!) ca tīvrājñā ca pravarttate || (fol. 1r1–4)
End
svayaṃ guruḥ svayaṃ śiṣyaḥ svayaṃ śakti[ḥ] svayaṃ śivaḥ |
svayaṃ sūkṣmā svayaṃ sthūlaḥ svayam eva parāparaḥ |
ārādhyānān tu sarvveṣāṃ maṇdale tu kṛte stati(!) |
nāriktaṃ maṇḍalaṃ ku[r]yyād yadicchet siddhir uttamāṃ ||
yadi lobhāṃ(!) kṛte mūḍha riktamaṇdalar(!) guroḥ |<ref name="ftn1">Stanza is unmetrical</ref>
†madbhusopo† bhavet tasya yoginījananindakaḥ |
dravyādīnām alābhena svadehaṃ ca nivedayet || (fol. 3v3–6)
Colophon
iti śrīdevyāmate samayācāranirvvāṇādhikāro nāma pañcamaḥ paṭalaḥ samāptaḥ || (fol. 3v7)
Microfilm Details
Reel No. B 157/15
Date of Filming 12-11-1971
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 01-09-2008
Bibliography
<references/>